धिक्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धिक्षितव्यः
धिक्षितव्यौ
धिक्षितव्याः
सम्बोधन
धिक्षितव्य
धिक्षितव्यौ
धिक्षितव्याः
द्वितीया
धिक्षितव्यम्
धिक्षितव्यौ
धिक्षितव्यान्
तृतीया
धिक्षितव्येन
धिक्षितव्याभ्याम्
धिक्षितव्यैः
चतुर्थी
धिक्षितव्याय
धिक्षितव्याभ्याम्
धिक्षितव्येभ्यः
पञ्चमी
धिक्षितव्यात् / धिक्षितव्याद्
धिक्षितव्याभ्याम्
धिक्षितव्येभ्यः
षष्ठी
धिक्षितव्यस्य
धिक्षितव्ययोः
धिक्षितव्यानाम्
सप्तमी
धिक्षितव्ये
धिक्षितव्ययोः
धिक्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
धिक्षितव्यः
धिक्षितव्यौ
धिक्षितव्याः
सम्बोधन
धिक्षितव्य
धिक्षितव्यौ
धिक्षितव्याः
द्वितीया
धिक्षितव्यम्
धिक्षितव्यौ
धिक्षितव्यान्
तृतीया
धिक्षितव्येन
धिक्षितव्याभ्याम्
धिक्षितव्यैः
चतुर्थी
धिक्षितव्याय
धिक्षितव्याभ्याम्
धिक्षितव्येभ्यः
पञ्चमी
धिक्षितव्यात् / धिक्षितव्याद्
धिक्षितव्याभ्याम्
धिक्षितव्येभ्यः
षष्ठी
धिक्षितव्यस्य
धिक्षितव्ययोः
धिक्षितव्यानाम्
सप्तमी
धिक्षितव्ये
धिक्षितव्ययोः
धिक्षितव्येषु


अन्याः