धिक्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धिक्षणीयः
धिक्षणीयौ
धिक्षणीयाः
सम्बोधन
धिक्षणीय
धिक्षणीयौ
धिक्षणीयाः
द्वितीया
धिक्षणीयम्
धिक्षणीयौ
धिक्षणीयान्
तृतीया
धिक्षणीयेन
धिक्षणीयाभ्याम्
धिक्षणीयैः
चतुर्थी
धिक्षणीयाय
धिक्षणीयाभ्याम्
धिक्षणीयेभ्यः
पञ्चमी
धिक्षणीयात् / धिक्षणीयाद्
धिक्षणीयाभ्याम्
धिक्षणीयेभ्यः
षष्ठी
धिक्षणीयस्य
धिक्षणीययोः
धिक्षणीयानाम्
सप्तमी
धिक्षणीये
धिक्षणीययोः
धिक्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
धिक्षणीयः
धिक्षणीयौ
धिक्षणीयाः
सम्बोधन
धिक्षणीय
धिक्षणीयौ
धिक्षणीयाः
द्वितीया
धिक्षणीयम्
धिक्षणीयौ
धिक्षणीयान्
तृतीया
धिक्षणीयेन
धिक्षणीयाभ्याम्
धिक्षणीयैः
चतुर्थी
धिक्षणीयाय
धिक्षणीयाभ्याम्
धिक्षणीयेभ्यः
पञ्चमी
धिक्षणीयात् / धिक्षणीयाद्
धिक्षणीयाभ्याम्
धिक्षणीयेभ्यः
षष्ठी
धिक्षणीयस्य
धिक्षणीययोः
धिक्षणीयानाम्
सप्तमी
धिक्षणीये
धिक्षणीययोः
धिक्षणीयेषु


अन्याः