धावल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धावलः
धावलौ
धावलाः
सम्बोधन
धावल
धावलौ
धावलाः
द्वितीया
धावलम्
धावलौ
धावलान्
तृतीया
धावलेन
धावलाभ्याम्
धावलैः
चतुर्थी
धावलाय
धावलाभ्याम्
धावलेभ्यः
पञ्चमी
धावलात् / धावलाद्
धावलाभ्याम्
धावलेभ्यः
षष्ठी
धावलस्य
धावलयोः
धावलानाम्
सप्तमी
धावले
धावलयोः
धावलेषु
 
एक
द्वि
बहु
प्रथमा
धावलः
धावलौ
धावलाः
सम्बोधन
धावल
धावलौ
धावलाः
द्वितीया
धावलम्
धावलौ
धावलान्
तृतीया
धावलेन
धावलाभ्याम्
धावलैः
चतुर्थी
धावलाय
धावलाभ्याम्
धावलेभ्यः
पञ्चमी
धावलात् / धावलाद्
धावलाभ्याम्
धावलेभ्यः
षष्ठी
धावलस्य
धावलयोः
धावलानाम्
सप्तमी
धावले
धावलयोः
धावलेषु


अन्याः