धावमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धावमानः
धावमानौ
धावमानाः
सम्बोधन
धावमान
धावमानौ
धावमानाः
द्वितीया
धावमानम्
धावमानौ
धावमानान्
तृतीया
धावमानेन
धावमानाभ्याम्
धावमानैः
चतुर्थी
धावमानाय
धावमानाभ्याम्
धावमानेभ्यः
पञ्चमी
धावमानात् / धावमानाद्
धावमानाभ्याम्
धावमानेभ्यः
षष्ठी
धावमानस्य
धावमानयोः
धावमानानाम्
सप्तमी
धावमाने
धावमानयोः
धावमानेषु
 
एक
द्वि
बहु
प्रथमा
धावमानः
धावमानौ
धावमानाः
सम्बोधन
धावमान
धावमानौ
धावमानाः
द्वितीया
धावमानम्
धावमानौ
धावमानान्
तृतीया
धावमानेन
धावमानाभ्याम्
धावमानैः
चतुर्थी
धावमानाय
धावमानाभ्याम्
धावमानेभ्यः
पञ्चमी
धावमानात् / धावमानाद्
धावमानाभ्याम्
धावमानेभ्यः
षष्ठी
धावमानस्य
धावमानयोः
धावमानानाम्
सप्तमी
धावमाने
धावमानयोः
धावमानेषु


अन्याः