धावन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धावन्ती
धावन्त्यौ
धावन्त्यः
सम्बोधन
धावन्ति
धावन्त्यौ
धावन्त्यः
द्वितीया
धावन्तीम्
धावन्त्यौ
धावन्तीः
तृतीया
धावन्त्या
धावन्तीभ्याम्
धावन्तीभिः
चतुर्थी
धावन्त्यै
धावन्तीभ्याम्
धावन्तीभ्यः
पञ्चमी
धावन्त्याः
धावन्तीभ्याम्
धावन्तीभ्यः
षष्ठी
धावन्त्याः
धावन्त्योः
धावन्तीनाम्
सप्तमी
धावन्त्याम्
धावन्त्योः
धावन्तीषु
 
एक
द्वि
बहु
प्रथमा
धावन्ती
धावन्त्यौ
धावन्त्यः
सम्बोधन
धावन्ति
धावन्त्यौ
धावन्त्यः
द्वितीया
धावन्तीम्
धावन्त्यौ
धावन्तीः
तृतीया
धावन्त्या
धावन्तीभ्याम्
धावन्तीभिः
चतुर्थी
धावन्त्यै
धावन्तीभ्याम्
धावन्तीभ्यः
पञ्चमी
धावन्त्याः
धावन्तीभ्याम्
धावन्तीभ्यः
षष्ठी
धावन्त्याः
धावन्त्योः
धावन्तीनाम्
सप्तमी
धावन्त्याम्
धावन्त्योः
धावन्तीषु