धावत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धावत् / धावद्
धावन्ती
धावन्ति
सम्बोधन
धावत् / धावद्
धावन्ती
धावन्ति
द्वितीया
धावत् / धावद्
धावन्ती
धावन्ति
तृतीया
धावता
धावद्भ्याम्
धावद्भिः
चतुर्थी
धावते
धावद्भ्याम्
धावद्भ्यः
पञ्चमी
धावतः
धावद्भ्याम्
धावद्भ्यः
षष्ठी
धावतः
धावतोः
धावताम्
सप्तमी
धावति
धावतोः
धावत्सु
 
एक
द्वि
बहु
प्रथमा
धावत् / धावद्
धावन्ती
धावन्ति
सम्बोधन
धावत् / धावद्
धावन्ती
धावन्ति
द्वितीया
धावत् / धावद्
धावन्ती
धावन्ति
तृतीया
धावता
धावद्भ्याम्
धावद्भिः
चतुर्थी
धावते
धावद्भ्याम्
धावद्भ्यः
पञ्चमी
धावतः
धावद्भ्याम्
धावद्भ्यः
षष्ठी
धावतः
धावतोः
धावताम्
सप्तमी
धावति
धावतोः
धावत्सु


अन्याः