धावत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धावन्
धावन्तौ
धावन्तः
सम्बोधन
धावन्
धावन्तौ
धावन्तः
द्वितीया
धावन्तम्
धावन्तौ
धावतः
तृतीया
धावता
धावद्भ्याम्
धावद्भिः
चतुर्थी
धावते
धावद्भ्याम्
धावद्भ्यः
पञ्चमी
धावतः
धावद्भ्याम्
धावद्भ्यः
षष्ठी
धावतः
धावतोः
धावताम्
सप्तमी
धावति
धावतोः
धावत्सु
 
एक
द्वि
बहु
प्रथमा
धावन्
धावन्तौ
धावन्तः
सम्बोधन
धावन्
धावन्तौ
धावन्तः
द्वितीया
धावन्तम्
धावन्तौ
धावतः
तृतीया
धावता
धावद्भ्याम्
धावद्भिः
चतुर्थी
धावते
धावद्भ्याम्
धावद्भ्यः
पञ्चमी
धावतः
धावद्भ्याम्
धावद्भ्यः
षष्ठी
धावतः
धावतोः
धावताम्
सप्तमी
धावति
धावतोः
धावत्सु


अन्याः