धावक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धावकः
धावकौ
धावकाः
सम्बोधन
धावक
धावकौ
धावकाः
द्वितीया
धावकम्
धावकौ
धावकान्
तृतीया
धावकेन
धावकाभ्याम्
धावकैः
चतुर्थी
धावकाय
धावकाभ्याम्
धावकेभ्यः
पञ्चमी
धावकात् / धावकाद्
धावकाभ्याम्
धावकेभ्यः
षष्ठी
धावकस्य
धावकयोः
धावकानाम्
सप्तमी
धावके
धावकयोः
धावकेषु
 
एक
द्वि
बहु
प्रथमा
धावकः
धावकौ
धावकाः
सम्बोधन
धावक
धावकौ
धावकाः
द्वितीया
धावकम्
धावकौ
धावकान्
तृतीया
धावकेन
धावकाभ्याम्
धावकैः
चतुर्थी
धावकाय
धावकाभ्याम्
धावकेभ्यः
पञ्चमी
धावकात् / धावकाद्
धावकाभ्याम्
धावकेभ्यः
षष्ठी
धावकस्य
धावकयोः
धावकानाम्
सप्तमी
धावके
धावकयोः
धावकेषु


अन्याः