धाव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धावः
धावौ
धावाः
सम्बोधन
धाव
धावौ
धावाः
द्वितीया
धावम्
धावौ
धावान्
तृतीया
धावेन
धावाभ्याम्
धावैः
चतुर्थी
धावाय
धावाभ्याम्
धावेभ्यः
पञ्चमी
धावात् / धावाद्
धावाभ्याम्
धावेभ्यः
षष्ठी
धावस्य
धावयोः
धावानाम्
सप्तमी
धावे
धावयोः
धावेषु
 
एक
द्वि
बहु
प्रथमा
धावः
धावौ
धावाः
सम्बोधन
धाव
धावौ
धावाः
द्वितीया
धावम्
धावौ
धावान्
तृतीया
धावेन
धावाभ्याम्
धावैः
चतुर्थी
धावाय
धावाभ्याम्
धावेभ्यः
पञ्चमी
धावात् / धावाद्
धावाभ्याम्
धावेभ्यः
षष्ठी
धावस्य
धावयोः
धावानाम्
सप्तमी
धावे
धावयोः
धावेषु


अन्याः