धार्मविद्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धार्मविद्यः
धार्मविद्यौ
धार्मविद्याः
सम्बोधन
धार्मविद्य
धार्मविद्यौ
धार्मविद्याः
द्वितीया
धार्मविद्यम्
धार्मविद्यौ
धार्मविद्यान्
तृतीया
धार्मविद्येन
धार्मविद्याभ्याम्
धार्मविद्यैः
चतुर्थी
धार्मविद्याय
धार्मविद्याभ्याम्
धार्मविद्येभ्यः
पञ्चमी
धार्मविद्यात् / धार्मविद्याद्
धार्मविद्याभ्याम्
धार्मविद्येभ्यः
षष्ठी
धार्मविद्यस्य
धार्मविद्ययोः
धार्मविद्यानाम्
सप्तमी
धार्मविद्ये
धार्मविद्ययोः
धार्मविद्येषु
 
एक
द्वि
बहु
प्रथमा
धार्मविद्यः
धार्मविद्यौ
धार्मविद्याः
सम्बोधन
धार्मविद्य
धार्मविद्यौ
धार्मविद्याः
द्वितीया
धार्मविद्यम्
धार्मविद्यौ
धार्मविद्यान्
तृतीया
धार्मविद्येन
धार्मविद्याभ्याम्
धार्मविद्यैः
चतुर्थी
धार्मविद्याय
धार्मविद्याभ्याम्
धार्मविद्येभ्यः
पञ्चमी
धार्मविद्यात् / धार्मविद्याद्
धार्मविद्याभ्याम्
धार्मविद्येभ्यः
षष्ठी
धार्मविद्यस्य
धार्मविद्ययोः
धार्मविद्यानाम्
सप्तमी
धार्मविद्ये
धार्मविद्ययोः
धार्मविद्येषु


अन्याः