धार्तराज्ञ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धार्तराज्ञः
धार्तराज्ञौ
धार्तराज्ञाः
सम्बोधन
धार्तराज्ञ
धार्तराज्ञौ
धार्तराज्ञाः
द्वितीया
धार्तराज्ञम्
धार्तराज्ञौ
धार्तराज्ञान्
तृतीया
धार्तराज्ञेन
धार्तराज्ञाभ्याम्
धार्तराज्ञैः
चतुर्थी
धार्तराज्ञाय
धार्तराज्ञाभ्याम्
धार्तराज्ञेभ्यः
पञ्चमी
धार्तराज्ञात् / धार्तराज्ञाद्
धार्तराज्ञाभ्याम्
धार्तराज्ञेभ्यः
षष्ठी
धार्तराज्ञस्य
धार्तराज्ञयोः
धार्तराज्ञानाम्
सप्तमी
धार्तराज्ञे
धार्तराज्ञयोः
धार्तराज्ञेषु
 
एक
द्वि
बहु
प्रथमा
धार्तराज्ञः
धार्तराज्ञौ
धार्तराज्ञाः
सम्बोधन
धार्तराज्ञ
धार्तराज्ञौ
धार्तराज्ञाः
द्वितीया
धार्तराज्ञम्
धार्तराज्ञौ
धार्तराज्ञान्
तृतीया
धार्तराज्ञेन
धार्तराज्ञाभ्याम्
धार्तराज्ञैः
चतुर्थी
धार्तराज्ञाय
धार्तराज्ञाभ्याम्
धार्तराज्ञेभ्यः
पञ्चमी
धार्तराज्ञात् / धार्तराज्ञाद्
धार्तराज्ञाभ्याम्
धार्तराज्ञेभ्यः
षष्ठी
धार्तराज्ञस्य
धार्तराज्ञयोः
धार्तराज्ञानाम्
सप्तमी
धार्तराज्ञे
धार्तराज्ञयोः
धार्तराज्ञेषु


अन्याः