धारणी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धारणी
धारण्यौ
धारण्यः
सम्बोधन
धारणि
धारण्यौ
धारण्यः
द्वितीया
धारणीम्
धारण्यौ
धारणीः
तृतीया
धारण्या
धारणीभ्याम्
धारणीभिः
चतुर्थी
धारण्यै
धारणीभ्याम्
धारणीभ्यः
पञ्चमी
धारण्याः
धारणीभ्याम्
धारणीभ्यः
षष्ठी
धारण्याः
धारण्योः
धारणीनाम्
सप्तमी
धारण्याम्
धारण्योः
धारणीषु
 
एक
द्वि
बहु
प्रथमा
धारणी
धारण्यौ
धारण्यः
सम्बोधन
धारणि
धारण्यौ
धारण्यः
द्वितीया
धारणीम्
धारण्यौ
धारणीः
तृतीया
धारण्या
धारणीभ्याम्
धारणीभिः
चतुर्थी
धारण्यै
धारणीभ्याम्
धारणीभ्यः
पञ्चमी
धारण्याः
धारणीभ्याम्
धारणीभ्यः
षष्ठी
धारण्याः
धारण्योः
धारणीनाम्
सप्तमी
धारण्याम्
धारण्योः
धारणीषु


अन्याः