धारक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धारकः
धारकौ
धारकाः
सम्बोधन
धारक
धारकौ
धारकाः
द्वितीया
धारकम्
धारकौ
धारकान्
तृतीया
धारकेण
धारकाभ्याम्
धारकैः
चतुर्थी
धारकाय
धारकाभ्याम्
धारकेभ्यः
पञ्चमी
धारकात् / धारकाद्
धारकाभ्याम्
धारकेभ्यः
षष्ठी
धारकस्य
धारकयोः
धारकाणाम्
सप्तमी
धारके
धारकयोः
धारकेषु
 
एक
द्वि
बहु
प्रथमा
धारकः
धारकौ
धारकाः
सम्बोधन
धारक
धारकौ
धारकाः
द्वितीया
धारकम्
धारकौ
धारकान्
तृतीया
धारकेण
धारकाभ्याम्
धारकैः
चतुर्थी
धारकाय
धारकाभ्याम्
धारकेभ्यः
पञ्चमी
धारकात् / धारकाद्
धारकाभ्याम्
धारकेभ्यः
षष्ठी
धारकस्य
धारकयोः
धारकाणाम्
सप्तमी
धारके
धारकयोः
धारकेषु


अन्याः