धायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धायकः
धायकौ
धायकाः
सम्बोधन
धायक
धायकौ
धायकाः
द्वितीया
धायकम्
धायकौ
धायकान्
तृतीया
धायकेन
धायकाभ्याम्
धायकैः
चतुर्थी
धायकाय
धायकाभ्याम्
धायकेभ्यः
पञ्चमी
धायकात् / धायकाद्
धायकाभ्याम्
धायकेभ्यः
षष्ठी
धायकस्य
धायकयोः
धायकानाम्
सप्तमी
धायके
धायकयोः
धायकेषु
 
एक
द्वि
बहु
प्रथमा
धायकः
धायकौ
धायकाः
सम्बोधन
धायक
धायकौ
धायकाः
द्वितीया
धायकम्
धायकौ
धायकान्
तृतीया
धायकेन
धायकाभ्याम्
धायकैः
चतुर्थी
धायकाय
धायकाभ्याम्
धायकेभ्यः
पञ्चमी
धायकात् / धायकाद्
धायकाभ्याम्
धायकेभ्यः
षष्ठी
धायकस्य
धायकयोः
धायकानाम्
सप्तमी
धायके
धायकयोः
धायकेषु


अन्याः