धानुर्दण्डिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धानुर्दण्डिकः
धानुर्दण्डिकौ
धानुर्दण्डिकाः
सम्बोधन
धानुर्दण्डिक
धानुर्दण्डिकौ
धानुर्दण्डिकाः
द्वितीया
धानुर्दण्डिकम्
धानुर्दण्डिकौ
धानुर्दण्डिकान्
तृतीया
धानुर्दण्डिकेन
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकैः
चतुर्थी
धानुर्दण्डिकाय
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकेभ्यः
पञ्चमी
धानुर्दण्डिकात् / धानुर्दण्डिकाद्
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकेभ्यः
षष्ठी
धानुर्दण्डिकस्य
धानुर्दण्डिकयोः
धानुर्दण्डिकानाम्
सप्तमी
धानुर्दण्डिके
धानुर्दण्डिकयोः
धानुर्दण्डिकेषु
 
एक
द्वि
बहु
प्रथमा
धानुर्दण्डिकः
धानुर्दण्डिकौ
धानुर्दण्डिकाः
सम्बोधन
धानुर्दण्डिक
धानुर्दण्डिकौ
धानुर्दण्डिकाः
द्वितीया
धानुर्दण्डिकम्
धानुर्दण्डिकौ
धानुर्दण्डिकान्
तृतीया
धानुर्दण्डिकेन
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकैः
चतुर्थी
धानुर्दण्डिकाय
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकेभ्यः
पञ्चमी
धानुर्दण्डिकात् / धानुर्दण्डिकाद्
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकेभ्यः
षष्ठी
धानुर्दण्डिकस्य
धानुर्दण्डिकयोः
धानुर्दण्डिकानाम्
सप्तमी
धानुर्दण्डिके
धानुर्दण्डिकयोः
धानुर्दण्डिकेषु


अन्याः