धवमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धवमानः
धवमानौ
धवमानाः
सम्बोधन
धवमान
धवमानौ
धवमानाः
द्वितीया
धवमानम्
धवमानौ
धवमानान्
तृतीया
धवमानेन
धवमानाभ्याम्
धवमानैः
चतुर्थी
धवमानाय
धवमानाभ्याम्
धवमानेभ्यः
पञ्चमी
धवमानात् / धवमानाद्
धवमानाभ्याम्
धवमानेभ्यः
षष्ठी
धवमानस्य
धवमानयोः
धवमानानाम्
सप्तमी
धवमाने
धवमानयोः
धवमानेषु
 
एक
द्वि
बहु
प्रथमा
धवमानः
धवमानौ
धवमानाः
सम्बोधन
धवमान
धवमानौ
धवमानाः
द्वितीया
धवमानम्
धवमानौ
धवमानान्
तृतीया
धवमानेन
धवमानाभ्याम्
धवमानैः
चतुर्थी
धवमानाय
धवमानाभ्याम्
धवमानेभ्यः
पञ्चमी
धवमानात् / धवमानाद्
धवमानाभ्याम्
धवमानेभ्यः
षष्ठी
धवमानस्य
धवमानयोः
धवमानानाम्
सप्तमी
धवमाने
धवमानयोः
धवमानेषु


अन्याः