धवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धवनीयः
धवनीयौ
धवनीयाः
सम्बोधन
धवनीय
धवनीयौ
धवनीयाः
द्वितीया
धवनीयम्
धवनीयौ
धवनीयान्
तृतीया
धवनीयेन
धवनीयाभ्याम्
धवनीयैः
चतुर्थी
धवनीयाय
धवनीयाभ्याम्
धवनीयेभ्यः
पञ्चमी
धवनीयात् / धवनीयाद्
धवनीयाभ्याम्
धवनीयेभ्यः
षष्ठी
धवनीयस्य
धवनीययोः
धवनीयानाम्
सप्तमी
धवनीये
धवनीययोः
धवनीयेषु
 
एक
द्वि
बहु
प्रथमा
धवनीयः
धवनीयौ
धवनीयाः
सम्बोधन
धवनीय
धवनीयौ
धवनीयाः
द्वितीया
धवनीयम्
धवनीयौ
धवनीयान्
तृतीया
धवनीयेन
धवनीयाभ्याम्
धवनीयैः
चतुर्थी
धवनीयाय
धवनीयाभ्याम्
धवनीयेभ्यः
पञ्चमी
धवनीयात् / धवनीयाद्
धवनीयाभ्याम्
धवनीयेभ्यः
षष्ठी
धवनीयस्य
धवनीययोः
धवनीयानाम्
सप्तमी
धवनीये
धवनीययोः
धवनीयेषु


अन्याः