धर्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धर्षितः
धर्षितौ
धर्षिताः
सम्बोधन
धर्षित
धर्षितौ
धर्षिताः
द्वितीया
धर्षितम्
धर्षितौ
धर्षितान्
तृतीया
धर्षितेन
धर्षिताभ्याम्
धर्षितैः
चतुर्थी
धर्षिताय
धर्षिताभ्याम्
धर्षितेभ्यः
पञ्चमी
धर्षितात् / धर्षिताद्
धर्षिताभ्याम्
धर्षितेभ्यः
षष्ठी
धर्षितस्य
धर्षितयोः
धर्षितानाम्
सप्तमी
धर्षिते
धर्षितयोः
धर्षितेषु
 
एक
द्वि
बहु
प्रथमा
धर्षितः
धर्षितौ
धर्षिताः
सम्बोधन
धर्षित
धर्षितौ
धर्षिताः
द्वितीया
धर्षितम्
धर्षितौ
धर्षितान्
तृतीया
धर्षितेन
धर्षिताभ्याम्
धर्षितैः
चतुर्थी
धर्षिताय
धर्षिताभ्याम्
धर्षितेभ्यः
पञ्चमी
धर्षितात् / धर्षिताद्
धर्षिताभ्याम्
धर्षितेभ्यः
षष्ठी
धर्षितस्य
धर्षितयोः
धर्षितानाम्
सप्तमी
धर्षिते
धर्षितयोः
धर्षितेषु


अन्याः