धर्षमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धर्षमाणः
धर्षमाणौ
धर्षमाणाः
सम्बोधन
धर्षमाण
धर्षमाणौ
धर्षमाणाः
द्वितीया
धर्षमाणम्
धर्षमाणौ
धर्षमाणान्
तृतीया
धर्षमाणेन
धर्षमाणाभ्याम्
धर्षमाणैः
चतुर्थी
धर्षमाणाय
धर्षमाणाभ्याम्
धर्षमाणेभ्यः
पञ्चमी
धर्षमाणात् / धर्षमाणाद्
धर्षमाणाभ्याम्
धर्षमाणेभ्यः
षष्ठी
धर्षमाणस्य
धर्षमाणयोः
धर्षमाणानाम्
सप्तमी
धर्षमाणे
धर्षमाणयोः
धर्षमाणेषु
 
एक
द्वि
बहु
प्रथमा
धर्षमाणः
धर्षमाणौ
धर्षमाणाः
सम्बोधन
धर्षमाण
धर्षमाणौ
धर्षमाणाः
द्वितीया
धर्षमाणम्
धर्षमाणौ
धर्षमाणान्
तृतीया
धर्षमाणेन
धर्षमाणाभ्याम्
धर्षमाणैः
चतुर्थी
धर्षमाणाय
धर्षमाणाभ्याम्
धर्षमाणेभ्यः
पञ्चमी
धर्षमाणात् / धर्षमाणाद्
धर्षमाणाभ्याम्
धर्षमाणेभ्यः
षष्ठी
धर्षमाणस्य
धर्षमाणयोः
धर्षमाणानाम्
सप्तमी
धर्षमाणे
धर्षमाणयोः
धर्षमाणेषु


अन्याः