धर्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धर्षणीयः
धर्षणीयौ
धर्षणीयाः
सम्बोधन
धर्षणीय
धर्षणीयौ
धर्षणीयाः
द्वितीया
धर्षणीयम्
धर्षणीयौ
धर्षणीयान्
तृतीया
धर्षणीयेन
धर्षणीयाभ्याम्
धर्षणीयैः
चतुर्थी
धर्षणीयाय
धर्षणीयाभ्याम्
धर्षणीयेभ्यः
पञ्चमी
धर्षणीयात् / धर्षणीयाद्
धर्षणीयाभ्याम्
धर्षणीयेभ्यः
षष्ठी
धर्षणीयस्य
धर्षणीययोः
धर्षणीयानाम्
सप्तमी
धर्षणीये
धर्षणीययोः
धर्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
धर्षणीयः
धर्षणीयौ
धर्षणीयाः
सम्बोधन
धर्षणीय
धर्षणीयौ
धर्षणीयाः
द्वितीया
धर्षणीयम्
धर्षणीयौ
धर्षणीयान्
तृतीया
धर्षणीयेन
धर्षणीयाभ्याम्
धर्षणीयैः
चतुर्थी
धर्षणीयाय
धर्षणीयाभ्याम्
धर्षणीयेभ्यः
पञ्चमी
धर्षणीयात् / धर्षणीयाद्
धर्षणीयाभ्याम्
धर्षणीयेभ्यः
षष्ठी
धर्षणीयस्य
धर्षणीययोः
धर्षणीयानाम्
सप्तमी
धर्षणीये
धर्षणीययोः
धर्षणीयेषु


अन्याः