धर्म्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धर्म्यः
धर्म्यौ
धर्म्याः
सम्बोधन
धर्म्य
धर्म्यौ
धर्म्याः
द्वितीया
धर्म्यम्
धर्म्यौ
धर्म्यान्
तृतीया
धर्म्येण
धर्म्याभ्याम्
धर्म्यैः
चतुर्थी
धर्म्याय
धर्म्याभ्याम्
धर्म्येभ्यः
पञ्चमी
धर्म्यात् / धर्म्याद्
धर्म्याभ्याम्
धर्म्येभ्यः
षष्ठी
धर्म्यस्य
धर्म्ययोः
धर्म्याणाम्
सप्तमी
धर्म्ये
धर्म्ययोः
धर्म्येषु
 
एक
द्वि
बहु
प्रथमा
धर्म्यः
धर्म्यौ
धर्म्याः
सम्बोधन
धर्म्य
धर्म्यौ
धर्म्याः
द्वितीया
धर्म्यम्
धर्म्यौ
धर्म्यान्
तृतीया
धर्म्येण
धर्म्याभ्याम्
धर्म्यैः
चतुर्थी
धर्म्याय
धर्म्याभ्याम्
धर्म्येभ्यः
पञ्चमी
धर्म्यात् / धर्म्याद्
धर्म्याभ्याम्
धर्म्येभ्यः
षष्ठी
धर्म्यस्य
धर्म्ययोः
धर्म्याणाम्
सप्तमी
धर्म्ये
धर्म्ययोः
धर्म्येषु


अन्याः