धर्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धर्तव्यः
धर्तव्यौ
धर्तव्याः
सम्बोधन
धर्तव्य
धर्तव्यौ
धर्तव्याः
द्वितीया
धर्तव्यम्
धर्तव्यौ
धर्तव्यान्
तृतीया
धर्तव्येन
धर्तव्याभ्याम्
धर्तव्यैः
चतुर्थी
धर्तव्याय
धर्तव्याभ्याम्
धर्तव्येभ्यः
पञ्चमी
धर्तव्यात् / धर्तव्याद्
धर्तव्याभ्याम्
धर्तव्येभ्यः
षष्ठी
धर्तव्यस्य
धर्तव्ययोः
धर्तव्यानाम्
सप्तमी
धर्तव्ये
धर्तव्ययोः
धर्तव्येषु
 
एक
द्वि
बहु
प्रथमा
धर्तव्यः
धर्तव्यौ
धर्तव्याः
सम्बोधन
धर्तव्य
धर्तव्यौ
धर्तव्याः
द्वितीया
धर्तव्यम्
धर्तव्यौ
धर्तव्यान्
तृतीया
धर्तव्येन
धर्तव्याभ्याम्
धर्तव्यैः
चतुर्थी
धर्तव्याय
धर्तव्याभ्याम्
धर्तव्येभ्यः
पञ्चमी
धर्तव्यात् / धर्तव्याद्
धर्तव्याभ्याम्
धर्तव्येभ्यः
षष्ठी
धर्तव्यस्य
धर्तव्ययोः
धर्तव्यानाम्
सप्तमी
धर्तव्ये
धर्तव्ययोः
धर्तव्येषु


अन्याः