धरीतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धरीतव्यः
धरीतव्यौ
धरीतव्याः
सम्बोधन
धरीतव्य
धरीतव्यौ
धरीतव्याः
द्वितीया
धरीतव्यम्
धरीतव्यौ
धरीतव्यान्
तृतीया
धरीतव्येन
धरीतव्याभ्याम्
धरीतव्यैः
चतुर्थी
धरीतव्याय
धरीतव्याभ्याम्
धरीतव्येभ्यः
पञ्चमी
धरीतव्यात् / धरीतव्याद्
धरीतव्याभ्याम्
धरीतव्येभ्यः
षष्ठी
धरीतव्यस्य
धरीतव्ययोः
धरीतव्यानाम्
सप्तमी
धरीतव्ये
धरीतव्ययोः
धरीतव्येषु
 
एक
द्वि
बहु
प्रथमा
धरीतव्यः
धरीतव्यौ
धरीतव्याः
सम्बोधन
धरीतव्य
धरीतव्यौ
धरीतव्याः
द्वितीया
धरीतव्यम्
धरीतव्यौ
धरीतव्यान्
तृतीया
धरीतव्येन
धरीतव्याभ्याम्
धरीतव्यैः
चतुर्थी
धरीतव्याय
धरीतव्याभ्याम्
धरीतव्येभ्यः
पञ्चमी
धरीतव्यात् / धरीतव्याद्
धरीतव्याभ्याम्
धरीतव्येभ्यः
षष्ठी
धरीतव्यस्य
धरीतव्ययोः
धरीतव्यानाम्
सप्तमी
धरीतव्ये
धरीतव्ययोः
धरीतव्येषु


अन्याः