धरित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धरित्री
धरित्र्यौ
धरित्र्यः
सम्बोधन
धरित्रि
धरित्र्यौ
धरित्र्यः
द्वितीया
धरित्रीम्
धरित्र्यौ
धरित्रीः
तृतीया
धरित्र्या
धरित्रीभ्याम्
धरित्रीभिः
चतुर्थी
धरित्र्यै
धरित्रीभ्याम्
धरित्रीभ्यः
पञ्चमी
धरित्र्याः
धरित्रीभ्याम्
धरित्रीभ्यः
षष्ठी
धरित्र्याः
धरित्र्योः
धरित्रीणाम्
सप्तमी
धरित्र्याम्
धरित्र्योः
धरित्रीषु
 
एक
द्वि
बहु
प्रथमा
धरित्री
धरित्र्यौ
धरित्र्यः
सम्बोधन
धरित्रि
धरित्र्यौ
धरित्र्यः
द्वितीया
धरित्रीम्
धरित्र्यौ
धरित्रीः
तृतीया
धरित्र्या
धरित्रीभ्याम्
धरित्रीभिः
चतुर्थी
धरित्र्यै
धरित्रीभ्याम्
धरित्रीभ्यः
पञ्चमी
धरित्र्याः
धरित्रीभ्याम्
धरित्रीभ्यः
षष्ठी
धरित्र्याः
धरित्र्योः
धरित्रीणाम्
सप्तमी
धरित्र्याम्
धरित्र्योः
धरित्रीषु


अन्याः