धन्वितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धन्वितव्यः
धन्वितव्यौ
धन्वितव्याः
सम्बोधन
धन्वितव्य
धन्वितव्यौ
धन्वितव्याः
द्वितीया
धन्वितव्यम्
धन्वितव्यौ
धन्वितव्यान्
तृतीया
धन्वितव्येन
धन्वितव्याभ्याम्
धन्वितव्यैः
चतुर्थी
धन्वितव्याय
धन्वितव्याभ्याम्
धन्वितव्येभ्यः
पञ्चमी
धन्वितव्यात् / धन्वितव्याद्
धन्वितव्याभ्याम्
धन्वितव्येभ्यः
षष्ठी
धन्वितव्यस्य
धन्वितव्ययोः
धन्वितव्यानाम्
सप्तमी
धन्वितव्ये
धन्वितव्ययोः
धन्वितव्येषु
 
एक
द्वि
बहु
प्रथमा
धन्वितव्यः
धन्वितव्यौ
धन्वितव्याः
सम्बोधन
धन्वितव्य
धन्वितव्यौ
धन्वितव्याः
द्वितीया
धन्वितव्यम्
धन्वितव्यौ
धन्वितव्यान्
तृतीया
धन्वितव्येन
धन्वितव्याभ्याम्
धन्वितव्यैः
चतुर्थी
धन्वितव्याय
धन्वितव्याभ्याम्
धन्वितव्येभ्यः
पञ्चमी
धन्वितव्यात् / धन्वितव्याद्
धन्वितव्याभ्याम्
धन्वितव्येभ्यः
षष्ठी
धन्वितव्यस्य
धन्वितव्ययोः
धन्वितव्यानाम्
सप्तमी
धन्वितव्ये
धन्वितव्ययोः
धन्वितव्येषु


अन्याः