धन्वित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धन्वितः
धन्वितौ
धन्विताः
सम्बोधन
धन्वित
धन्वितौ
धन्विताः
द्वितीया
धन्वितम्
धन्वितौ
धन्वितान्
तृतीया
धन्वितेन
धन्विताभ्याम्
धन्वितैः
चतुर्थी
धन्विताय
धन्विताभ्याम्
धन्वितेभ्यः
पञ्चमी
धन्वितात् / धन्विताद्
धन्विताभ्याम्
धन्वितेभ्यः
षष्ठी
धन्वितस्य
धन्वितयोः
धन्वितानाम्
सप्तमी
धन्विते
धन्वितयोः
धन्वितेषु
 
एक
द्वि
बहु
प्रथमा
धन्वितः
धन्वितौ
धन्विताः
सम्बोधन
धन्वित
धन्वितौ
धन्विताः
द्वितीया
धन्वितम्
धन्वितौ
धन्वितान्
तृतीया
धन्वितेन
धन्विताभ्याम्
धन्वितैः
चतुर्थी
धन्विताय
धन्विताभ्याम्
धन्वितेभ्यः
पञ्चमी
धन्वितात् / धन्विताद्
धन्विताभ्याम्
धन्वितेभ्यः
षष्ठी
धन्वितस्य
धन्वितयोः
धन्वितानाम्
सप्तमी
धन्विते
धन्वितयोः
धन्वितेषु


अन्याः