धन्वनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धन्वनीयः
धन्वनीयौ
धन्वनीयाः
सम्बोधन
धन्वनीय
धन्वनीयौ
धन्वनीयाः
द्वितीया
धन्वनीयम्
धन्वनीयौ
धन्वनीयान्
तृतीया
धन्वनीयेन
धन्वनीयाभ्याम्
धन्वनीयैः
चतुर्थी
धन्वनीयाय
धन्वनीयाभ्याम्
धन्वनीयेभ्यः
पञ्चमी
धन्वनीयात् / धन्वनीयाद्
धन्वनीयाभ्याम्
धन्वनीयेभ्यः
षष्ठी
धन्वनीयस्य
धन्वनीययोः
धन्वनीयानाम्
सप्तमी
धन्वनीये
धन्वनीययोः
धन्वनीयेषु
 
एक
द्वि
बहु
प्रथमा
धन्वनीयः
धन्वनीयौ
धन्वनीयाः
सम्बोधन
धन्वनीय
धन्वनीयौ
धन्वनीयाः
द्वितीया
धन्वनीयम्
धन्वनीयौ
धन्वनीयान्
तृतीया
धन्वनीयेन
धन्वनीयाभ्याम्
धन्वनीयैः
चतुर्थी
धन्वनीयाय
धन्वनीयाभ्याम्
धन्वनीयेभ्यः
पञ्चमी
धन्वनीयात् / धन्वनीयाद्
धन्वनीयाभ्याम्
धन्वनीयेभ्यः
षष्ठी
धन्वनीयस्य
धन्वनीययोः
धन्वनीयानाम्
सप्तमी
धन्वनीये
धन्वनीययोः
धन्वनीयेषु


अन्याः