धन्वक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धन्वकः
धन्वकौ
धन्वकाः
सम्बोधन
धन्वक
धन्वकौ
धन्वकाः
द्वितीया
धन्वकम्
धन्वकौ
धन्वकान्
तृतीया
धन्वकेन
धन्वकाभ्याम्
धन्वकैः
चतुर्थी
धन्वकाय
धन्वकाभ्याम्
धन्वकेभ्यः
पञ्चमी
धन्वकात् / धन्वकाद्
धन्वकाभ्याम्
धन्वकेभ्यः
षष्ठी
धन्वकस्य
धन्वकयोः
धन्वकानाम्
सप्तमी
धन्वके
धन्वकयोः
धन्वकेषु
 
एक
द्वि
बहु
प्रथमा
धन्वकः
धन्वकौ
धन्वकाः
सम्बोधन
धन्वक
धन्वकौ
धन्वकाः
द्वितीया
धन्वकम्
धन्वकौ
धन्वकान्
तृतीया
धन्वकेन
धन्वकाभ्याम्
धन्वकैः
चतुर्थी
धन्वकाय
धन्वकाभ्याम्
धन्वकेभ्यः
पञ्चमी
धन्वकात् / धन्वकाद्
धन्वकाभ्याम्
धन्वकेभ्यः
षष्ठी
धन्वकस्य
धन्वकयोः
धन्वकानाम्
सप्तमी
धन्वके
धन्वकयोः
धन्वकेषु


अन्याः