धनितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धनितव्यः
धनितव्यौ
धनितव्याः
सम्बोधन
धनितव्य
धनितव्यौ
धनितव्याः
द्वितीया
धनितव्यम्
धनितव्यौ
धनितव्यान्
तृतीया
धनितव्येन
धनितव्याभ्याम्
धनितव्यैः
चतुर्थी
धनितव्याय
धनितव्याभ्याम्
धनितव्येभ्यः
पञ्चमी
धनितव्यात् / धनितव्याद्
धनितव्याभ्याम्
धनितव्येभ्यः
षष्ठी
धनितव्यस्य
धनितव्ययोः
धनितव्यानाम्
सप्तमी
धनितव्ये
धनितव्ययोः
धनितव्येषु
 
एक
द्वि
बहु
प्रथमा
धनितव्यः
धनितव्यौ
धनितव्याः
सम्बोधन
धनितव्य
धनितव्यौ
धनितव्याः
द्वितीया
धनितव्यम्
धनितव्यौ
धनितव्यान्
तृतीया
धनितव्येन
धनितव्याभ्याम्
धनितव्यैः
चतुर्थी
धनितव्याय
धनितव्याभ्याम्
धनितव्येभ्यः
पञ्चमी
धनितव्यात् / धनितव्याद्
धनितव्याभ्याम्
धनितव्येभ्यः
षष्ठी
धनितव्यस्य
धनितव्ययोः
धनितव्यानाम्
सप्तमी
धनितव्ये
धनितव्ययोः
धनितव्येषु


अन्याः