धनित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धनितः
धनितौ
धनिताः
सम्बोधन
धनित
धनितौ
धनिताः
द्वितीया
धनितम्
धनितौ
धनितान्
तृतीया
धनितेन
धनिताभ्याम्
धनितैः
चतुर्थी
धनिताय
धनिताभ्याम्
धनितेभ्यः
पञ्चमी
धनितात् / धनिताद्
धनिताभ्याम्
धनितेभ्यः
षष्ठी
धनितस्य
धनितयोः
धनितानाम्
सप्तमी
धनिते
धनितयोः
धनितेषु
 
एक
द्वि
बहु
प्रथमा
धनितः
धनितौ
धनिताः
सम्बोधन
धनित
धनितौ
धनिताः
द्वितीया
धनितम्
धनितौ
धनितान्
तृतीया
धनितेन
धनिताभ्याम्
धनितैः
चतुर्थी
धनिताय
धनिताभ्याम्
धनितेभ्यः
पञ्चमी
धनितात् / धनिताद्
धनिताभ्याम्
धनितेभ्यः
षष्ठी
धनितस्य
धनितयोः
धनितानाम्
सप्तमी
धनिते
धनितयोः
धनितेषु


अन्याः