धननीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धननीयः
धननीयौ
धननीयाः
सम्बोधन
धननीय
धननीयौ
धननीयाः
द्वितीया
धननीयम्
धननीयौ
धननीयान्
तृतीया
धननीयेन
धननीयाभ्याम्
धननीयैः
चतुर्थी
धननीयाय
धननीयाभ्याम्
धननीयेभ्यः
पञ्चमी
धननीयात् / धननीयाद्
धननीयाभ्याम्
धननीयेभ्यः
षष्ठी
धननीयस्य
धननीययोः
धननीयानाम्
सप्तमी
धननीये
धननीययोः
धननीयेषु
 
एक
द्वि
बहु
प्रथमा
धननीयः
धननीयौ
धननीयाः
सम्बोधन
धननीय
धननीयौ
धननीयाः
द्वितीया
धननीयम्
धननीयौ
धननीयान्
तृतीया
धननीयेन
धननीयाभ्याम्
धननीयैः
चतुर्थी
धननीयाय
धननीयाभ्याम्
धननीयेभ्यः
पञ्चमी
धननीयात् / धननीयाद्
धननीयाभ्याम्
धननीयेभ्यः
षष्ठी
धननीयस्य
धननीययोः
धननीयानाम्
सप्तमी
धननीये
धननीययोः
धननीयेषु


अन्याः