धणितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धणितव्यः
धणितव्यौ
धणितव्याः
सम्बोधन
धणितव्य
धणितव्यौ
धणितव्याः
द्वितीया
धणितव्यम्
धणितव्यौ
धणितव्यान्
तृतीया
धणितव्येन
धणितव्याभ्याम्
धणितव्यैः
चतुर्थी
धणितव्याय
धणितव्याभ्याम्
धणितव्येभ्यः
पञ्चमी
धणितव्यात् / धणितव्याद्
धणितव्याभ्याम्
धणितव्येभ्यः
षष्ठी
धणितव्यस्य
धणितव्ययोः
धणितव्यानाम्
सप्तमी
धणितव्ये
धणितव्ययोः
धणितव्येषु
 
एक
द्वि
बहु
प्रथमा
धणितव्यः
धणितव्यौ
धणितव्याः
सम्बोधन
धणितव्य
धणितव्यौ
धणितव्याः
द्वितीया
धणितव्यम्
धणितव्यौ
धणितव्यान्
तृतीया
धणितव्येन
धणितव्याभ्याम्
धणितव्यैः
चतुर्थी
धणितव्याय
धणितव्याभ्याम्
धणितव्येभ्यः
पञ्चमी
धणितव्यात् / धणितव्याद्
धणितव्याभ्याम्
धणितव्येभ्यः
षष्ठी
धणितव्यस्य
धणितव्ययोः
धणितव्यानाम्
सप्तमी
धणितव्ये
धणितव्ययोः
धणितव्येषु


अन्याः