धणनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धणनीयः
धणनीयौ
धणनीयाः
सम्बोधन
धणनीय
धणनीयौ
धणनीयाः
द्वितीया
धणनीयम्
धणनीयौ
धणनीयान्
तृतीया
धणनीयेन
धणनीयाभ्याम्
धणनीयैः
चतुर्थी
धणनीयाय
धणनीयाभ्याम्
धणनीयेभ्यः
पञ्चमी
धणनीयात् / धणनीयाद्
धणनीयाभ्याम्
धणनीयेभ्यः
षष्ठी
धणनीयस्य
धणनीययोः
धणनीयानाम्
सप्तमी
धणनीये
धणनीययोः
धणनीयेषु
 
एक
द्वि
बहु
प्रथमा
धणनीयः
धणनीयौ
धणनीयाः
सम्बोधन
धणनीय
धणनीयौ
धणनीयाः
द्वितीया
धणनीयम्
धणनीयौ
धणनीयान्
तृतीया
धणनीयेन
धणनीयाभ्याम्
धणनीयैः
चतुर्थी
धणनीयाय
धणनीयाभ्याम्
धणनीयेभ्यः
पञ्चमी
धणनीयात् / धणनीयाद्
धणनीयाभ्याम्
धणनीयेभ्यः
षष्ठी
धणनीयस्य
धणनीययोः
धणनीयानाम्
सप्तमी
धणनीये
धणनीययोः
धणनीयेषु


अन्याः