धक्कित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धक्कितः
धक्कितौ
धक्किताः
सम्बोधन
धक्कित
धक्कितौ
धक्किताः
द्वितीया
धक्कितम्
धक्कितौ
धक्कितान्
तृतीया
धक्कितेन
धक्किताभ्याम्
धक्कितैः
चतुर्थी
धक्किताय
धक्किताभ्याम्
धक्कितेभ्यः
पञ्चमी
धक्कितात् / धक्किताद्
धक्किताभ्याम्
धक्कितेभ्यः
षष्ठी
धक्कितस्य
धक्कितयोः
धक्कितानाम्
सप्तमी
धक्किते
धक्कितयोः
धक्कितेषु
 
एक
द्वि
बहु
प्रथमा
धक्कितः
धक्कितौ
धक्किताः
सम्बोधन
धक्कित
धक्कितौ
धक्किताः
द्वितीया
धक्कितम्
धक्कितौ
धक्कितान्
तृतीया
धक्कितेन
धक्किताभ्याम्
धक्कितैः
चतुर्थी
धक्किताय
धक्किताभ्याम्
धक्कितेभ्यः
पञ्चमी
धक्कितात् / धक्किताद्
धक्किताभ्याम्
धक्कितेभ्यः
षष्ठी
धक्कितस्य
धक्कितयोः
धक्कितानाम्
सप्तमी
धक्किते
धक्कितयोः
धक्कितेषु


अन्याः