धक्कनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धक्कनीयः
धक्कनीयौ
धक्कनीयाः
सम्बोधन
धक्कनीय
धक्कनीयौ
धक्कनीयाः
द्वितीया
धक्कनीयम्
धक्कनीयौ
धक्कनीयान्
तृतीया
धक्कनीयेन
धक्कनीयाभ्याम्
धक्कनीयैः
चतुर्थी
धक्कनीयाय
धक्कनीयाभ्याम्
धक्कनीयेभ्यः
पञ्चमी
धक्कनीयात् / धक्कनीयाद्
धक्कनीयाभ्याम्
धक्कनीयेभ्यः
षष्ठी
धक्कनीयस्य
धक्कनीययोः
धक्कनीयानाम्
सप्तमी
धक्कनीये
धक्कनीययोः
धक्कनीयेषु
 
एक
द्वि
बहु
प्रथमा
धक्कनीयः
धक्कनीयौ
धक्कनीयाः
सम्बोधन
धक्कनीय
धक्कनीयौ
धक्कनीयाः
द्वितीया
धक्कनीयम्
धक्कनीयौ
धक्कनीयान्
तृतीया
धक्कनीयेन
धक्कनीयाभ्याम्
धक्कनीयैः
चतुर्थी
धक्कनीयाय
धक्कनीयाभ्याम्
धक्कनीयेभ्यः
पञ्चमी
धक्कनीयात् / धक्कनीयाद्
धक्कनीयाभ्याम्
धक्कनीयेभ्यः
षष्ठी
धक्कनीयस्य
धक्कनीययोः
धक्कनीयानाम्
सप्तमी
धक्कनीये
धक्कनीययोः
धक्कनीयेषु


अन्याः