द्वैपदिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वैपदिकः
द्वैपदिकौ
द्वैपदिकाः
सम्बोधन
द्वैपदिक
द्वैपदिकौ
द्वैपदिकाः
द्वितीया
द्वैपदिकम्
द्वैपदिकौ
द्वैपदिकान्
तृतीया
द्वैपदिकेन
द्वैपदिकाभ्याम्
द्वैपदिकैः
चतुर्थी
द्वैपदिकाय
द्वैपदिकाभ्याम्
द्वैपदिकेभ्यः
पञ्चमी
द्वैपदिकात् / द्वैपदिकाद्
द्वैपदिकाभ्याम्
द्वैपदिकेभ्यः
षष्ठी
द्वैपदिकस्य
द्वैपदिकयोः
द्वैपदिकानाम्
सप्तमी
द्वैपदिके
द्वैपदिकयोः
द्वैपदिकेषु
 
एक
द्वि
बहु
प्रथमा
द्वैपदिकः
द्वैपदिकौ
द्वैपदिकाः
सम्बोधन
द्वैपदिक
द्वैपदिकौ
द्वैपदिकाः
द्वितीया
द्वैपदिकम्
द्वैपदिकौ
द्वैपदिकान्
तृतीया
द्वैपदिकेन
द्वैपदिकाभ्याम्
द्वैपदिकैः
चतुर्थी
द्वैपदिकाय
द्वैपदिकाभ्याम्
द्वैपदिकेभ्यः
पञ्चमी
द्वैपदिकात् / द्वैपदिकाद्
द्वैपदिकाभ्याम्
द्वैपदिकेभ्यः
षष्ठी
द्वैपदिकस्य
द्वैपदिकयोः
द्वैपदिकानाम्
सप्तमी
द्वैपदिके
द्वैपदिकयोः
द्वैपदिकेषु


अन्याः