द्वैगुणिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वैगुणिकः
द्वैगुणिकौ
द्वैगुणिकाः
सम्बोधन
द्वैगुणिक
द्वैगुणिकौ
द्वैगुणिकाः
द्वितीया
द्वैगुणिकम्
द्वैगुणिकौ
द्वैगुणिकान्
तृतीया
द्वैगुणिकेन
द्वैगुणिकाभ्याम्
द्वैगुणिकैः
चतुर्थी
द्वैगुणिकाय
द्वैगुणिकाभ्याम्
द्वैगुणिकेभ्यः
पञ्चमी
द्वैगुणिकात् / द्वैगुणिकाद्
द्वैगुणिकाभ्याम्
द्वैगुणिकेभ्यः
षष्ठी
द्वैगुणिकस्य
द्वैगुणिकयोः
द्वैगुणिकानाम्
सप्तमी
द्वैगुणिके
द्वैगुणिकयोः
द्वैगुणिकेषु
 
एक
द्वि
बहु
प्रथमा
द्वैगुणिकः
द्वैगुणिकौ
द्वैगुणिकाः
सम्बोधन
द्वैगुणिक
द्वैगुणिकौ
द्वैगुणिकाः
द्वितीया
द्वैगुणिकम्
द्वैगुणिकौ
द्वैगुणिकान्
तृतीया
द्वैगुणिकेन
द्वैगुणिकाभ्याम्
द्वैगुणिकैः
चतुर्थी
द्वैगुणिकाय
द्वैगुणिकाभ्याम्
द्वैगुणिकेभ्यः
पञ्चमी
द्वैगुणिकात् / द्वैगुणिकाद्
द्वैगुणिकाभ्याम्
द्वैगुणिकेभ्यः
षष्ठी
द्वैगुणिकस्य
द्वैगुणिकयोः
द्वैगुणिकानाम्
सप्तमी
द्वैगुणिके
द्वैगुणिकयोः
द्वैगुणिकेषु


अन्याः