द्वृत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वृतः
द्वृतौ
द्वृताः
सम्बोधन
द्वृत
द्वृतौ
द्वृताः
द्वितीया
द्वृतम्
द्वृतौ
द्वृतान्
तृतीया
द्वृतेन
द्वृताभ्याम्
द्वृतैः
चतुर्थी
द्वृताय
द्वृताभ्याम्
द्वृतेभ्यः
पञ्चमी
द्वृतात् / द्वृताद्
द्वृताभ्याम्
द्वृतेभ्यः
षष्ठी
द्वृतस्य
द्वृतयोः
द्वृतानाम्
सप्तमी
द्वृते
द्वृतयोः
द्वृतेषु
 
एक
द्वि
बहु
प्रथमा
द्वृतः
द्वृतौ
द्वृताः
सम्बोधन
द्वृत
द्वृतौ
द्वृताः
द्वितीया
द्वृतम्
द्वृतौ
द्वृतान्
तृतीया
द्वृतेन
द्वृताभ्याम्
द्वृतैः
चतुर्थी
द्वृताय
द्वृताभ्याम्
द्वृतेभ्यः
पञ्चमी
द्वृतात् / द्वृताद्
द्वृताभ्याम्
द्वृतेभ्यः
षष्ठी
द्वृतस्य
द्वृतयोः
द्वृतानाम्
सप्तमी
द्वृते
द्वृतयोः
द्वृतेषु


अन्याः