द्विष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्विष्टः
द्विष्टौ
द्विष्टाः
सम्बोधन
द्विष्ट
द्विष्टौ
द्विष्टाः
द्वितीया
द्विष्टम्
द्विष्टौ
द्विष्टान्
तृतीया
द्विष्टेन
द्विष्टाभ्याम्
द्विष्टैः
चतुर्थी
द्विष्टाय
द्विष्टाभ्याम्
द्विष्टेभ्यः
पञ्चमी
द्विष्टात् / द्विष्टाद्
द्विष्टाभ्याम्
द्विष्टेभ्यः
षष्ठी
द्विष्टस्य
द्विष्टयोः
द्विष्टानाम्
सप्तमी
द्विष्टे
द्विष्टयोः
द्विष्टेषु
 
एक
द्वि
बहु
प्रथमा
द्विष्टः
द्विष्टौ
द्विष्टाः
सम्बोधन
द्विष्ट
द्विष्टौ
द्विष्टाः
द्वितीया
द्विष्टम्
द्विष्टौ
द्विष्टान्
तृतीया
द्विष्टेन
द्विष्टाभ्याम्
द्विष्टैः
चतुर्थी
द्विष्टाय
द्विष्टाभ्याम्
द्विष्टेभ्यः
पञ्चमी
द्विष्टात् / द्विष्टाद्
द्विष्टाभ्याम्
द्विष्टेभ्यः
षष्ठी
द्विष्टस्य
द्विष्टयोः
द्विष्टानाम्
सप्तमी
द्विष्टे
द्विष्टयोः
द्विष्टेषु


अन्याः