द्विषाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्विषाणः
द्विषाणौ
द्विषाणाः
सम्बोधन
द्विषाण
द्विषाणौ
द्विषाणाः
द्वितीया
द्विषाणम्
द्विषाणौ
द्विषाणान्
तृतीया
द्विषाणेन
द्विषाणाभ्याम्
द्विषाणैः
चतुर्थी
द्विषाणाय
द्विषाणाभ्याम्
द्विषाणेभ्यः
पञ्चमी
द्विषाणात् / द्विषाणाद्
द्विषाणाभ्याम्
द्विषाणेभ्यः
षष्ठी
द्विषाणस्य
द्विषाणयोः
द्विषाणानाम्
सप्तमी
द्विषाणे
द्विषाणयोः
द्विषाणेषु
 
एक
द्वि
बहु
प्रथमा
द्विषाणः
द्विषाणौ
द्विषाणाः
सम्बोधन
द्विषाण
द्विषाणौ
द्विषाणाः
द्वितीया
द्विषाणम्
द्विषाणौ
द्विषाणान्
तृतीया
द्विषाणेन
द्विषाणाभ्याम्
द्विषाणैः
चतुर्थी
द्विषाणाय
द्विषाणाभ्याम्
द्विषाणेभ्यः
पञ्चमी
द्विषाणात् / द्विषाणाद्
द्विषाणाभ्याम्
द्विषाणेभ्यः
षष्ठी
द्विषाणस्य
द्विषाणयोः
द्विषाणानाम्
सप्तमी
द्विषाणे
द्विषाणयोः
द्विषाणेषु


अन्याः