द्वितीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वितीयम्
द्वितीये
द्वितीयानि
सम्बोधन
द्वितीय
द्वितीये
द्वितीयानि
द्वितीया
द्वितीयम्
द्वितीये
द्वितीयानि
तृतीया
द्वितीयेन
द्वितीयाभ्याम्
द्वितीयैः
चतुर्थी
द्वितीयाय
द्वितीयाभ्याम्
द्वितीयेभ्यः
पञ्चमी
द्वितीयात् / द्वितीयाद्
द्वितीयाभ्याम्
द्वितीयेभ्यः
षष्ठी
द्वितीयस्य
द्वितीययोः
द्वितीयानाम्
सप्तमी
द्वितीये
द्वितीययोः
द्वितीयेषु
 
एक
द्वि
बहु
प्रथमा
द्वितीयम्
द्वितीये
द्वितीयानि
सम्बोधन
द्वितीय
द्वितीये
द्वितीयानि
द्वितीया
द्वितीयम्
द्वितीये
द्वितीयानि
तृतीया
द्वितीयेन
द्वितीयाभ्याम्
द्वितीयैः
चतुर्थी
द्वितीयाय
द्वितीयाभ्याम्
द्वितीयेभ्यः
पञ्चमी
द्वितीयात् / द्वितीयाद्
द्वितीयाभ्याम्
द्वितीयेभ्यः
षष्ठी
द्वितीयस्य
द्वितीययोः
द्वितीयानाम्
सप्तमी
द्वितीये
द्वितीययोः
द्वितीयेषु


अन्याः