द्वारपालिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वारपालिकः
द्वारपालिकौ
द्वारपालिकाः
सम्बोधन
द्वारपालिक
द्वारपालिकौ
द्वारपालिकाः
द्वितीया
द्वारपालिकम्
द्वारपालिकौ
द्वारपालिकान्
तृतीया
द्वारपालिकेन
द्वारपालिकाभ्याम्
द्वारपालिकैः
चतुर्थी
द्वारपालिकाय
द्वारपालिकाभ्याम्
द्वारपालिकेभ्यः
पञ्चमी
द्वारपालिकात् / द्वारपालिकाद्
द्वारपालिकाभ्याम्
द्वारपालिकेभ्यः
षष्ठी
द्वारपालिकस्य
द्वारपालिकयोः
द्वारपालिकानाम्
सप्तमी
द्वारपालिके
द्वारपालिकयोः
द्वारपालिकेषु
 
एक
द्वि
बहु
प्रथमा
द्वारपालिकः
द्वारपालिकौ
द्वारपालिकाः
सम्बोधन
द्वारपालिक
द्वारपालिकौ
द्वारपालिकाः
द्वितीया
द्वारपालिकम्
द्वारपालिकौ
द्वारपालिकान्
तृतीया
द्वारपालिकेन
द्वारपालिकाभ्याम्
द्वारपालिकैः
चतुर्थी
द्वारपालिकाय
द्वारपालिकाभ्याम्
द्वारपालिकेभ्यः
पञ्चमी
द्वारपालिकात् / द्वारपालिकाद्
द्वारपालिकाभ्याम्
द्वारपालिकेभ्यः
षष्ठी
द्वारपालिकस्य
द्वारपालिकयोः
द्वारपालिकानाम्
सप्तमी
द्वारपालिके
द्वारपालिकयोः
द्वारपालिकेषु