द्वार शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वारम्
द्वारे
द्वाराणि
सम्बोधन
द्वार
द्वारे
द्वाराणि
द्वितीया
द्वारम्
द्वारे
द्वाराणि
तृतीया
द्वारेण
द्वाराभ्याम्
द्वारैः
चतुर्थी
द्वाराय
द्वाराभ्याम्
द्वारेभ्यः
पञ्चमी
द्वारात् / द्वाराद्
द्वाराभ्याम्
द्वारेभ्यः
षष्ठी
द्वारस्य
द्वारयोः
द्वाराणाम्
सप्तमी
द्वारे
द्वारयोः
द्वारेषु
 
एक
द्वि
बहु
प्रथमा
द्वारम्
द्वारे
द्वाराणि
सम्बोधन
द्वार
द्वारे
द्वाराणि
द्वितीया
द्वारम्
द्वारे
द्वाराणि
तृतीया
द्वारेण
द्वाराभ्याम्
द्वारैः
चतुर्थी
द्वाराय
द्वाराभ्याम्
द्वारेभ्यः
पञ्चमी
द्वारात् / द्वाराद्
द्वाराभ्याम्
द्वारेभ्यः
षष्ठी
द्वारस्य
द्वारयोः
द्वाराणाम्
सप्तमी
द्वारे
द्वारयोः
द्वारेषु


अन्याः