द्वंद्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वंद्वम्
द्वंद्वे
द्वंद्वानि
सम्बोधन
द्वंद्व
द्वंद्वे
द्वंद्वानि
द्वितीया
द्वंद्वम्
द्वंद्वे
द्वंद्वानि
तृतीया
द्वंद्वेन
द्वंद्वाभ्याम्
द्वंद्वैः
चतुर्थी
द्वंद्वाय
द्वंद्वाभ्याम्
द्वंद्वेभ्यः
पञ्चमी
द्वंद्वात् / द्वंद्वाद्
द्वंद्वाभ्याम्
द्वंद्वेभ्यः
षष्ठी
द्वंद्वस्य
द्वंद्वयोः
द्वंद्वानाम्
सप्तमी
द्वंद्वे
द्वंद्वयोः
द्वंद्वेषु
 
एक
द्वि
बहु
प्रथमा
द्वंद्वम्
द्वंद्वे
द्वंद्वानि
सम्बोधन
द्वंद्व
द्वंद्वे
द्वंद्वानि
द्वितीया
द्वंद्वम्
द्वंद्वे
द्वंद्वानि
तृतीया
द्वंद्वेन
द्वंद्वाभ्याम्
द्वंद्वैः
चतुर्थी
द्वंद्वाय
द्वंद्वाभ्याम्
द्वंद्वेभ्यः
पञ्चमी
द्वंद्वात् / द्वंद्वाद्
द्वंद्वाभ्याम्
द्वंद्वेभ्यः
षष्ठी
द्वंद्वस्य
द्वंद्वयोः
द्वंद्वानाम्
सप्तमी
द्वंद्वे
द्वंद्वयोः
द्वंद्वेषु


अन्याः