द्रौह्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रौह्यः
द्रौह्यौ
द्रौह्याः
सम्बोधन
द्रौह्य
द्रौह्यौ
द्रौह्याः
द्वितीया
द्रौह्यम्
द्रौह्यौ
द्रौह्यान्
तृतीया
द्रौह्येण
द्रौह्याभ्याम्
द्रौह्यैः
चतुर्थी
द्रौह्याय
द्रौह्याभ्याम्
द्रौह्येभ्यः
पञ्चमी
द्रौह्यात् / द्रौह्याद्
द्रौह्याभ्याम्
द्रौह्येभ्यः
षष्ठी
द्रौह्यस्य
द्रौह्ययोः
द्रौह्याणाम्
सप्तमी
द्रौह्ये
द्रौह्ययोः
द्रौह्येषु
 
एक
द्वि
बहु
प्रथमा
द्रौह्यः
द्रौह्यौ
द्रौह्याः
सम्बोधन
द्रौह्य
द्रौह्यौ
द्रौह्याः
द्वितीया
द्रौह्यम्
द्रौह्यौ
द्रौह्यान्
तृतीया
द्रौह्येण
द्रौह्याभ्याम्
द्रौह्यैः
चतुर्थी
द्रौह्याय
द्रौह्याभ्याम्
द्रौह्येभ्यः
पञ्चमी
द्रौह्यात् / द्रौह्याद्
द्रौह्याभ्याम्
द्रौह्येभ्यः
षष्ठी
द्रौह्यस्य
द्रौह्ययोः
द्रौह्याणाम्
सप्तमी
द्रौह्ये
द्रौह्ययोः
द्रौह्येषु