द्रोहितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रोहितव्यः
द्रोहितव्यौ
द्रोहितव्याः
सम्बोधन
द्रोहितव्य
द्रोहितव्यौ
द्रोहितव्याः
द्वितीया
द्रोहितव्यम्
द्रोहितव्यौ
द्रोहितव्यान्
तृतीया
द्रोहितव्येन
द्रोहितव्याभ्याम्
द्रोहितव्यैः
चतुर्थी
द्रोहितव्याय
द्रोहितव्याभ्याम्
द्रोहितव्येभ्यः
पञ्चमी
द्रोहितव्यात् / द्रोहितव्याद्
द्रोहितव्याभ्याम्
द्रोहितव्येभ्यः
षष्ठी
द्रोहितव्यस्य
द्रोहितव्ययोः
द्रोहितव्यानाम्
सप्तमी
द्रोहितव्ये
द्रोहितव्ययोः
द्रोहितव्येषु
 
एक
द्वि
बहु
प्रथमा
द्रोहितव्यः
द्रोहितव्यौ
द्रोहितव्याः
सम्बोधन
द्रोहितव्य
द्रोहितव्यौ
द्रोहितव्याः
द्वितीया
द्रोहितव्यम्
द्रोहितव्यौ
द्रोहितव्यान्
तृतीया
द्रोहितव्येन
द्रोहितव्याभ्याम्
द्रोहितव्यैः
चतुर्थी
द्रोहितव्याय
द्रोहितव्याभ्याम्
द्रोहितव्येभ्यः
पञ्चमी
द्रोहितव्यात् / द्रोहितव्याद्
द्रोहितव्याभ्याम्
द्रोहितव्येभ्यः
षष्ठी
द्रोहितव्यस्य
द्रोहितव्ययोः
द्रोहितव्यानाम्
सप्तमी
द्रोहितव्ये
द्रोहितव्ययोः
द्रोहितव्येषु


अन्याः