द्रोहणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रोहणीयः
द्रोहणीयौ
द्रोहणीयाः
सम्बोधन
द्रोहणीय
द्रोहणीयौ
द्रोहणीयाः
द्वितीया
द्रोहणीयम्
द्रोहणीयौ
द्रोहणीयान्
तृतीया
द्रोहणीयेन
द्रोहणीयाभ्याम्
द्रोहणीयैः
चतुर्थी
द्रोहणीयाय
द्रोहणीयाभ्याम्
द्रोहणीयेभ्यः
पञ्चमी
द्रोहणीयात् / द्रोहणीयाद्
द्रोहणीयाभ्याम्
द्रोहणीयेभ्यः
षष्ठी
द्रोहणीयस्य
द्रोहणीययोः
द्रोहणीयानाम्
सप्तमी
द्रोहणीये
द्रोहणीययोः
द्रोहणीयेषु
 
एक
द्वि
बहु
प्रथमा
द्रोहणीयः
द्रोहणीयौ
द्रोहणीयाः
सम्बोधन
द्रोहणीय
द्रोहणीयौ
द्रोहणीयाः
द्वितीया
द्रोहणीयम्
द्रोहणीयौ
द्रोहणीयान्
तृतीया
द्रोहणीयेन
द्रोहणीयाभ्याम्
द्रोहणीयैः
चतुर्थी
द्रोहणीयाय
द्रोहणीयाभ्याम्
द्रोहणीयेभ्यः
पञ्चमी
द्रोहणीयात् / द्रोहणीयाद्
द्रोहणीयाभ्याम्
द्रोहणीयेभ्यः
षष्ठी
द्रोहणीयस्य
द्रोहणीययोः
द्रोहणीयानाम्
सप्तमी
द्रोहणीये
द्रोहणीययोः
द्रोहणीयेषु


अन्याः