द्रोतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रोतव्यः
द्रोतव्यौ
द्रोतव्याः
सम्बोधन
द्रोतव्य
द्रोतव्यौ
द्रोतव्याः
द्वितीया
द्रोतव्यम्
द्रोतव्यौ
द्रोतव्यान्
तृतीया
द्रोतव्येन
द्रोतव्याभ्याम्
द्रोतव्यैः
चतुर्थी
द्रोतव्याय
द्रोतव्याभ्याम्
द्रोतव्येभ्यः
पञ्चमी
द्रोतव्यात् / द्रोतव्याद्
द्रोतव्याभ्याम्
द्रोतव्येभ्यः
षष्ठी
द्रोतव्यस्य
द्रोतव्ययोः
द्रोतव्यानाम्
सप्तमी
द्रोतव्ये
द्रोतव्ययोः
द्रोतव्येषु
 
एक
द्वि
बहु
प्रथमा
द्रोतव्यः
द्रोतव्यौ
द्रोतव्याः
सम्बोधन
द्रोतव्य
द्रोतव्यौ
द्रोतव्याः
द्वितीया
द्रोतव्यम्
द्रोतव्यौ
द्रोतव्यान्
तृतीया
द्रोतव्येन
द्रोतव्याभ्याम्
द्रोतव्यैः
चतुर्थी
द्रोतव्याय
द्रोतव्याभ्याम्
द्रोतव्येभ्यः
पञ्चमी
द्रोतव्यात् / द्रोतव्याद्
द्रोतव्याभ्याम्
द्रोतव्येभ्यः
षष्ठी
द्रोतव्यस्य
द्रोतव्ययोः
द्रोतव्यानाम्
सप्तमी
द्रोतव्ये
द्रोतव्ययोः
द्रोतव्येषु


अन्याः