द्रोणक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रोणकः
द्रोणकौ
द्रोणकाः
सम्बोधन
द्रोणक
द्रोणकौ
द्रोणकाः
द्वितीया
द्रोणकम्
द्रोणकौ
द्रोणकान्
तृतीया
द्रोणकेन
द्रोणकाभ्याम्
द्रोणकैः
चतुर्थी
द्रोणकाय
द्रोणकाभ्याम्
द्रोणकेभ्यः
पञ्चमी
द्रोणकात् / द्रोणकाद्
द्रोणकाभ्याम्
द्रोणकेभ्यः
षष्ठी
द्रोणकस्य
द्रोणकयोः
द्रोणकानाम्
सप्तमी
द्रोणके
द्रोणकयोः
द्रोणकेषु
 
एक
द्वि
बहु
प्रथमा
द्रोणकः
द्रोणकौ
द्रोणकाः
सम्बोधन
द्रोणक
द्रोणकौ
द्रोणकाः
द्वितीया
द्रोणकम्
द्रोणकौ
द्रोणकान्
तृतीया
द्रोणकेन
द्रोणकाभ्याम्
द्रोणकैः
चतुर्थी
द्रोणकाय
द्रोणकाभ्याम्
द्रोणकेभ्यः
पञ्चमी
द्रोणकात् / द्रोणकाद्
द्रोणकाभ्याम्
द्रोणकेभ्यः
षष्ठी
द्रोणकस्य
द्रोणकयोः
द्रोणकानाम्
सप्तमी
द्रोणके
द्रोणकयोः
द्रोणकेषु


अन्याः