द्रोढव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रोढव्यः
द्रोढव्यौ
द्रोढव्याः
सम्बोधन
द्रोढव्य
द्रोढव्यौ
द्रोढव्याः
द्वितीया
द्रोढव्यम्
द्रोढव्यौ
द्रोढव्यान्
तृतीया
द्रोढव्येन
द्रोढव्याभ्याम्
द्रोढव्यैः
चतुर्थी
द्रोढव्याय
द्रोढव्याभ्याम्
द्रोढव्येभ्यः
पञ्चमी
द्रोढव्यात् / द्रोढव्याद्
द्रोढव्याभ्याम्
द्रोढव्येभ्यः
षष्ठी
द्रोढव्यस्य
द्रोढव्ययोः
द्रोढव्यानाम्
सप्तमी
द्रोढव्ये
द्रोढव्ययोः
द्रोढव्येषु
 
एक
द्वि
बहु
प्रथमा
द्रोढव्यः
द्रोढव्यौ
द्रोढव्याः
सम्बोधन
द्रोढव्य
द्रोढव्यौ
द्रोढव्याः
द्वितीया
द्रोढव्यम्
द्रोढव्यौ
द्रोढव्यान्
तृतीया
द्रोढव्येन
द्रोढव्याभ्याम्
द्रोढव्यैः
चतुर्थी
द्रोढव्याय
द्रोढव्याभ्याम्
द्रोढव्येभ्यः
पञ्चमी
द्रोढव्यात् / द्रोढव्याद्
द्रोढव्याभ्याम्
द्रोढव्येभ्यः
षष्ठी
द्रोढव्यस्य
द्रोढव्ययोः
द्रोढव्यानाम्
सप्तमी
द्रोढव्ये
द्रोढव्ययोः
द्रोढव्येषु


अन्याः